Thursday, May 20, 2021

Sanskrit essays

Sanskrit essays

sanskrit essays

 · Sanskrit Essay Sadachar अतएव महार्षिभि: आचार: परमो धर्म: इत्‍युच्‍यते सदाचारस्‍याभ्‍यासो वाल्‍यकालादेव भवतिEstimated Reading Time: 1 min  · शङ्करवर्यः लिखति blogger.com has nearly 30 Sanskrit essays meant for Sanskrit students Essay List: विष्णुः (Sanskrit Essay on Vishnu) शिवः (Sanskrit essay on Shankar Mahadev) रामः (Sanskrit essay on Ram) पार्वती (Sanskrit Essay on Parvati) लक्ष्मीः (Sanskrit essay on Laxmi) काली (Sanskrit essay on Kali) इन्द्रः (Sanskrit essay on Indra) हनुमान् (Sanskrit Essay on Hanuman)



संस्कृतनिबन्धाः (Sanskrit Essays) – Learn Sanskrit



पितृदेवो भव। पिता एव प्रथमः गुरुः। पितुः भक्त्या प्रसिद्धः अस्ति श्रीरामः। जनकः पूजार्हः इति अस्माकं धर्मविचारः। पितृदेवो भव इत्यस्य वाक्यस्य अनुवादं sanskrit essays एवं द्रष्टुं शक्नुमः पिता देव इव इति। वस्तुतः कुत्रापि पठितवान् यत् यस्य मनसि पिता एव देव इति भावाना अस्ति त्वं तादृशः भावनायुक्तः भव इति।, sanskrit essays.


अर्थात् श्रीरामसदृशं भवाम। यः सन्तानस्य रक्षणं पोषणं च सम्यक् करोति स एव पिता। पाति रक्षत्यपत्यं यः सः पिता इत्येव किल निर्वचनम्। अतः केवलं जन्मनः कारणात् एव नास्ति इति स्पष्टम्।। पितुः पूजनं पालनं च sanskrit essays वयं सुपुत्राः भवाम।।, sanskrit essays.


Samskrit essay about school, sanskrit essays. पाठशाला इति शृण्वन्ति चेत् सर्वे स्वस्य बाल्यजीवनम् अवश्यं स्मरन्ति। तादृशः प्रभावः भवति अस्माकं जीवने विद्यालयस्य। पाठशालां गत्वा न तु केवलं पुस्तकानि पठन्ति अपितु छात्राः पाठशालां गत्वा पाठ्येतरविषयानां विचाराणाम् आधारेण अनुभवज्ञानं प्राप्नुवन्ति।। पुस्तकानि एव पठित्वा जीवने विजयं कदापि न भवति। अवसरानुगुणं चिन्तनं प्रायोगिकविद्यापि प्राप्तव्या अस्माभिः। पाठ्यपुस्तकेषु स्थितान् विषयान् पठाम किन्तु कालान्तरे विस्मरन्ति किन्तु प्रायोगिकविषये तथा न भवति। अस्माकं पाठशालायां छात्राणां मूल्यवर्धनविषये इदानीं तनकाले किञ्चित् अधिकं चिन्तनीयम्। प्राचीननूतनयोः विचारयोः सङ्गमं भवेत्। अन्यथा प्रमाणपत्राणां प्राप्यर्थमेव भविष्यति शाला। उत्तमपौराणां निर्माणं भवेत् । विद्यालयद्वारा अग्रिमपरम्परा शोभना सुभद्रा च भवेत् इत्यपि सङ्कल्पं कुर्मः।।, sanskrit essays.


नृपः नाम राजा पुरातनकाले भारते अपि नृपाणां भरणम् आसन्। भारते इदानीं जनाधिपत्यम् अस्ति किन्तु केषुचित् राज्येषु इदानीमपि नृपशासनं प्रचलन्ति । भारते पुरातनकाले राजानः पण्डिताः आसन्। विविधानि शास्त्राणि पठित्वा सम्यक् धर्मानुष्ठानं कृत्वा राज्यं परिपालितवन्तः। ते प्रजानां हिते रताः आसन्। नृपाः जनान् दुखेभ्यः शत्रुभ्यः च त्रायन्ते स्म। भरतः नाम महाराजस्य भरणेन एव अस्माकं देशस्य नाम भारतमिति प्रसिद्धं जातम् इति सर्वे जानन्ति खलु। पुराणेषु अनेकान् उत्तमान् धर्मिष्ठान् प्रजातत्परान् नृपान् द्रष्टुं शक्नुमः। किन्तु यदि राज्ञः नीतिबोधः सम्यक् नास्ति तर्हि तस्मिन् राज्ये वासो दुष्करो भवति स्म। दुश्शासकाः भूत्वा बहवो नृपाः चरित्रपुटे स्वनामानि विरूपानि कृतानि इत्यपि sanskrit essays अस्माकं राज्ये इदानीं दृश्यमानानां सुन्दरमन्दिराणां पृष्ठतः एकैकस्य नृपस्य कथां श्रोतुं शक्नुमः।राजा ऋषिः इव परिगण्यते राजर्षिणां तादृशानां स्मृतौ श्रद्धां समर्पयामो वयम्।।.


वैद्यो नारायणो हरिः इत्येव अस्माकं वीक्षणम्। वैद्यः भगवतः प्रतिरूपःअत एव वदन्ति रिक्तहस्तेन न पश्यन्तु राजानं भिषजं गुरुम्। भारतीयानां अस्माकं पूर्विकानां चिन्ता एवमस्ति वैद्यः रोगिणां कृते समर्पितभावेन सेवां कुर्यात्। रोगी च तं भगवान् इव पश्येत्। परस्परविश्वासपूर्वं व्यवहारः करणीयः ताभ्याम्। रोगिणां हितार्थं शीघ्रसुखप्राप्यर्थं च वैद्यः सदा प्रेरयति तस्य मनोविचारानुगुणं व्यवहरति उत्तमो वैद्यः। रोगचिकित्सायाः प्रमुखः अंशः भवति तयोः बन्धः इति सर्वे जानन्ति एव। अद्यत्वे वाणिज्यदृष्ट्या केचन वैद्याः कार्यं कुर्वन्ति इत्यपि सत्यमेव यतोहि बहवः अधुनापि सन्ति ये समर्पितभावेन चिकित्सां कुर्वन्ति। व्याधेः पूर्णनाशनं वैद्यानां कार्यं एतदर्थमेव धन्वन्तरेः अंशाः वैद्याः इति पण्डिताः वदन्ति।। एतादृशाः उत्तमगुणयुक्ताः वैद्याः अधिकाः भवेयुः तेन अस्माकं देशे आरोग्यदृढगात्रजनाः सर्वत्र भवेयुः इत्याशास्महे।।.


नाटकं जनप्रियकलारूपम् अस्ति। जनानां पुरत: आशयप्रचारार्थं नाटकम् अत्यन्तम् उचितमाध्यमं भवति। भारते पुरातनकाले अपि नाटकानां विपुलप्रचारः आसीत्। संस्कृतभाषायाम् अपि विश्वप्रसिद्धानि नाटकानि सन्ति। कालिदासस्य भासस्य च नाटकानि प्रसिद्धानि। नाटकानां विषयाः sanskrit essays भवितुम् sanskrit essays दुःखास्पदः सुखास्पदः प्रणयविषयः विरहास्पदविषयः हास्यविषयः च भवति। नाटकं जनहृदये sanskrit essays विकारं जनयति इति कलाकाराः वदन्ति । वीथीनाटकम् अपि नाटकानां भिन्नं रूपम् अस्ति। अधुना चलनचित्राणां अतिप्रसारेण नाटकस्य प्रचारः न्यूनः जातः। किन्तु इदानीं सर्वत्र नाटकस्य प्रचारार्थं विविधपद्धतयः जनैः क्रियन्ते। संस्कृते अपि नूतननाटकानां रचना आवश्यकी। तदर्थं संस्कृतपण्डिताः मार्गनिर्देशं कुर्युः इति प्रतीक्षामहे।।.


भारतीयनाट्यकला हैन्दवधर्मस्यानुबन्धा भवति। भरतमुनेः नाट्यशास्त्रस्य sanskrit essays कृतं नृत्यं भरतनाट्यम् इति प्रसिद्धम्। लास्यं ताण्डवं नटनं नृत्यं नर्तनं इत्यादीनि पदानि नृत्यस्य पर्यायपदानि। तालमेलसङ्गीतसमेतं भवति नृत्यम्। नर्तकानां चिरकालतपस्याः बहिः स्फुरणमेव तेषां नृत्यम्।, sanskrit essays.


आधुनिककालेऽपि नटनस्य प्राधान्यं वर्तते चलनचित्रादिनि कलारुपेषु। सुन्दरं नृत्यम् अस्माकं हृदये सन्तोषं जनयति यथा मयूरनटनैः वृष्टिः जायते तथा मनसि सन्तोषवृष्टिः निष्पद्यते।।, sanskrit essays. सङ्गणकं सम्यक् संख्यां गणयति। इदं यन्त्रम् आधुनिके जीवने अविभाज्यघटकम् अस्ति। न तु केवलं संख्यायाः गणना अपितु प्रदत्तविवरस्य विशकलनं तारतम्यं सर्वं कुर्वन्ति सङ्गणकानि। गणकयन्त्राणाम् अभावे किमपि कार्यं न भविष्यति आगामिनि काले इति तु स्पष्टमेव। असाध्यम् इति चिन्तितानि कार्याणि सुसाध्यानि जानाति सङ्गणकानाम् साहाय्येन। अस्मिन् नूतनविद्यायाः क्षेत्रेषु परिवर्तनं प्रतिदिनं जायमानम् अस्ति। साधारणजनानां जीवनेऽपि प्रत्यक्षपरोक्षरीत्या सङ्गणकस्य प्रभावः अस्तिरेव। अन्तर्जालेस्य विकासः सङ्गणकानां प्रभावेन जातः इति वयं जानीमः। पठनपाठने, चिकित्साक्षेत्रे, कृषिकार्ये, देशसुरक्षाविषये इत्यादिषु प्राधान्यस्थानेषु सङ्गणकानाम् अत्यन्तम् उपयोगः क्रियते जनैः। एवमस्तिचेदपि मनुष्याणां सहजकर्मवैभवानां ह्रासोपि एतेन जायते इति केचन तत्वज्ञानिनां मतम्। अस्याः विद्यायाः सदुपयोगार्थं सर्वे मानवाः श्रद्धां दद्युः इति प्रतीक्षां कुर्मः।।, sanskrit essays.


गावो विश्वस्य मातरः इत्येव अस्माकं सङ्कल्पः। स्वमातुः क्षीरपानस्यानन्तरं धेनोः क्षीरेण एव बाल्ये बालकानां वर्धनं भवति। कृषिकार्ये धेनोः आवश्यकता अस्ति। अधुना सर्वत्र विषमयशाकानि निर्माय जनानाम् आरोग्यं भूमेः नैर्म्ल्यं च नाशयन्ति कुजनाः। अस्याः समस्याः निवारणम् अस्माकं पूर्विकानां कार्षिकपद्धतेः पुनरुज्जीवनेनैव भवति इति तु नूतनकृषिशास्त्रज्ञानां मतम्। गोमयस्य उपयोगेन कृषिकार्यं भवेत् तेन अस्माकं आरोग्यं भूमेः धातुपुष्टिः च संरक्षणं कर्तुं शक्नुमः।।.


हिंसा इत्युक्ते नतु केवलं प्राणापहरणं नतु केवलं देहोपद्रवम् अपितु मानसीकपीडा च। अतः अन्येषु मानसिकपीडापि न करणीया।. Samskrit essay on bhagavt geeta. गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।, sanskrit essays, sanskrit essays. भगवति तीव्रप्रेमभावः अचञ्चला श्रद्धा एव भक्तिः। भगवान् भक्तानां दासः भवति sanskrit essays पुराणेषु कथितः। जपतपपूजादि क्रियाणाम् अनुष्ठानेन चित्तशुद्धिं सम्पाद्य तीव्रं विशुद्धं भक्तिभावं सम्पादयितुं शक्नुवन्ति पुण्यमनुजाः। आत्मसाक्षात्काराय भक्तिमार्गः एव सरलमार्गः इति वदन्ति आचार्याः। प्रह्लादः नारदमहर्षिः आञ्जनेयः उद्धवः विभीषणः ध्रुवः एवमेव अस्माकं पुराणेषु अनेकानां भक्तानां वैशिष्ट्यं सविस्तरं प्रतिपादितं वर्तते। गोपिकाः कृष्णभक्त्या परमतत्त्वं दृष्टवत्यः इति सर्वे जानन्त्येव। सर्वत्र भक्तिभावः अस्माकं धर्मवैशिष्ट्यम्। भक्ताः इहलोके सर्वं प्राप्तुं शक्नुवन्ति तदनन्तरं परलोकेऽपि सद्गतिं प्राप्स्यन्ति।.


अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इत्येव नवधाभक्तिः परमभागवताः विभिन्नेषु मार्गेषु भक्तिपूर्वकं जीवनं कृत्वा कृतकृत्याः अभवन्। ईश्वरे परानुरक्तिं संस्थाप्य वयमपि भक्तिमार्गं सरामः।।. Samskrit essay on sun अस्मिन् लोके जन्तुजालस्य निवासः सूर्यस्य आधारेण एव भवति। यदि सूर्यः नास्ति तर्हि अत्र जीवितमेव अशक्यं भवति। सूर्यदेवः प्रत्यक्षविष्णुरिति भावयन्ति जनाः। सूर्यस्य ऊर्जः सर्वत्र प्रसारितः तस्मादेव अस्माभिः जीवनोर्जं प्राप्यते। सूर्यस्य स्थानम् इतोऽपि भूमेः समीपं भवतिचेदत्र सर्वं तापेन भस्मं भविष्यति । यदि सो दूरे तिष्ठति चेदपि sanskrit essays जीवनमसाध्यं भविष्यतीति वयं जानीमः। तरुसस्यलतादयः आदित्यात् एव अन्नं पचन्ति। तेन कारणेन इतरजीविनः अत्र वसन्ति इति स्पष्टमेव। सौरयूथस्य केन्द्रः सूर्यः। सर्वे ग्रहाः तम् sanskrit essays एव भ्रमन्ति । समयासमयं ऋतुपरिवर्तनं सम्भवति सूर्यस्य प्रभावेण। एतानि सर्वाणि कार्याणि परस्परपूरकानि। एवं भहुकार्यैः अत्र जीवस्य परिपालनं क्रियमाणः अस्ति भास्करः। पूर्विकानां मतानुसारम् आदित्य नमस्कारं ये कुर्वन्ति तेषां पापानि नश्यन्ति। सूर्येपासना अधुनापि लोके बहुत्र अस्ति। सूर्यनमस्कारः योगाभ्यासस्य प्रमुखः भागः। अतः प्रतिदिनं तं सूर्यनारायणं नमाम्यहम्।।.


पुन्नाम्नो नरकात् त्रायते पुत्रः। आत्मजः तनयः सूनु सुतः तनयः इत्यादीनि पर्यायपदानि पु्त्रशब्दस्य। यः मातापित्रोः पालनम् आजीवनं करोति स एव उत्तमपुत्रः। पुम् इति एकस्य नरकस्य नाम यदा जीवः शरीरं त्यक्त्वा गच्छति तदा एव पुं नाम नरकस्य अनुभवः भवति जीवनस्य अन्ते अस्मिन् समये यः सान्त्वयति मृत्योः पीडाः निवारयति अथवा न्यूनीकरोति स एव पुत्रः। मातापितरौ सुपुत्रनां कारणात् इहलोके परलोके च शान्तिं प्राप्नोति इत्येव खलु। पुत्रस्य स्वभावः मातापितृभ्यां sanskrit essays अतः आरम्भे धार्मिकतया परिपालनीया।पोषकः पुत्रस्य कारणात् कीर्तिं प्राप्नोति। वस्तुतः पुत्रस्य पुत्र्याः च कर्तव्यौ समानौ स्तः अतः तयोः मध्ये भेदभावः न करणीयः। परस्परविश्वासः स्नेहपूर्णव्यवहारः च कुटुम्बस्य आधारः भवति । एतेषु दिनेषु अस्माकं समाजे तादृशानां व्यवहाराणां ह्रासो दृश्यते तथा न भवितव्यम् ।।.


पुष्पाणि मनोरञ्जनानि भवन्ति। पूजार्थं पुष्पाणि अत्यन्तापेक्षितानि। देवाः पुष्पाणि अभिलषन्ति।षोडशोपचारपूजासमये पुष्पार्चना विशिष्टा इति कथ्यन्ते। पूजापुष्णाणि शुद्धानि भवेयुः दलानि च पूर्णानि भवेयुः। दुर्गन्धं पुष्पं पूजायां निषिद्धम् अस्ति तथा विषमयं कीटमलिनं च। भक्ताः तुलसीपत्राणि, sanskrit essays, बिल्वपत्राणि च अर्चयन्ति अर्थात् तानि अपि पुष्पाणि इव परिगण्यन्ते । एकैकस्य देवस्य देवतायाः च इष्टपुष्पाणि अपि सन्ति तेषाम् अर्चनया देवानाम् अधिकप्रीतिं प्राप्नुयात्!


Samskrit essay about cinema उत्सवप्रियाः खलु मानवाः! Samskrit essay about payasam. आदौ वदामि पायसप्रियोऽस्मि! अत्यन्तस्वादिष्टक्षीरान्नम् पायसम्। पायसं तण्डुलेन निर्मीयते। धेनुक्षीरयुक्तं नोचेत् नालिकेरक्षीरयुक्तं भवति पायसम्। किन्तु केवलं घृतमिश्रितगुडान्नमपि पायसम् इव परिगण्यते। देविदेवाः पायसप्रियाः तत्रापि वर्तते किञ्चित् वैशिष्ट्यम्। विष्णोः प्रियपायसं दुग्धपायसं शिवस्य नालिकेरपायसं तथा देव्याः अतिमधुरगुडपायसम्। केरलीयपूजासम्प्रदाये उषःकाले गुडपायसं मध्याह्ने दुग्धपायसं रात्रौ नालिकेरमिश्रितपायसं च देवाय निवेद्यन्ते। पितृगणपूजायां तिलपायसम् अर्पयन्ति। पायसनिर्माणे अतिनैपुण्यम् आवश्यकम्। केरलराज्ये अम्बलप्पुष़ श्रीकृष्णस्य पायसं प्रसिद्धमस्ति। केरले विविधमन्दिरेषु चतुश्शतपायसम् ४०४ इति एकपायस्य समर्पणविधिः अस्ति। एतदर्थं १०१ परिमाणचषकपरिमितं तण्डुलं, sanskrit essays, १०१ पलं गुडं, १०१ नारिकेलानिsanskrit essays, १०१ कदलीफलानि च उपयोगं कुर्वन्ति पायसे धृतयोजनमपि भवति। क्षेत्रनवीकरणादि विशिष्टतान्त्रिक क्रियासु देवानां प्रतिष्ठापनसमये प्रतिष्ठापायसम् इति विशिष्टं पायसम् अर्पयन्ति। एतत् सर्वं विहाय पनसफलपायसं, कदलीफलपायसं द्विदलधान्यपायसं, तण्डुलखण्ड पायसं इत्यादीनि बहूनि सन्ति।। अस्तु!!!!


धन्यवादाः ��. Sanskrit essay about simhasanam राज्ञः विशिष्टासनं सिंहासनम् इति कथ्यते। आसनमिदं सुवर्णरत्नमयं भवति। पुराणेषु प्राचीकथासु च सिंहासनस्य विवरणमस्ति। महाराज्ञः इति शृणुमः चेत् प्रथमं मनसि सिंहासने वीरभावेन विराजितस्य नृपस्य चित्रमेव आगच्छति खलु। सिंहासनं सभायाम् उन्नतभागे एव स्थापितं वर्तते। सिंहासने सिंहस्य चिह्नानि वा प्रतिमाः च भवन्ति। विशिष्टवस्त्राणाम् अलङ्काराः अपि वर्तन्ते। पार्श्वद्वये चामरध्वजादि राजकीय वस्तूनि अपि भवन्ति। सेवकाः सिंहासनं परितः स्थित्वा महाराजस्य सेवां कुर्वन्तः भवन्ति। कोऽपि अन्यः सिंहासने नोपविशति।पूजायां देवीदेवानां कृते रत्नसिंहासनं समर्पयन्ति भक्ताः। देवीभागवते देव्याः सिंहासनस्य वर्णनम् अपि तत्र तत्र वर्तते।।, sanskrit essays.


Sanskrit essay about adi shankaracharya सदाशिवसमारम्भां शंकराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥, sanskrit essays. समूलो वा एष परिशुष्यति योऽनृतमभिवदति इत्येव किल आप्तवाक्यम्। सत्यमेव जयते नानृतम् इति भारतस्य वीक्षणम्। अतः कदापि असत्यं न वदामः। किन्तु तावत् सरलकार्यं नास्ति तदर्थं दृढसङ्कल्पः करणीयः अस्माभिः । जीवने अनेकेषु सन्दर्भेषु सत्यं वक्तुं अशक्तो भवति इतितु वास्तविकानुभः तथापि असत्यकथनात् स्वयमेव नियन्त्रणं कर्तुं शक्नुमः ननु। यावद् शक्यम् अप्रियसत्यमपि न वक्तव्यं । सर्वं सत्ये प्रतिष्ठितम्। ईश्वरोऽपि सत्यस्वरूपः खलु। एकम् असत्यं वदति sanskrit essays तस्य स्थापनार्थम् अनेकानि असत्यवाक्यानि वक्तव्यानि भवन्ति अतः प्रयत्नेन दृढचित्तेन आदौ एव तस्मात् दूरं तिष्ठामः। एवमेव बाल्यादेव सत्यस्य महत्त्वम् असत्यस्य दोषं च बोधनीयम्। स्वयमेव आदर्शं दर्शयामश्चेदेव अन्यान् वक्तुं शक्नुमः।।.


नागपञ्चमी, वसन्तपञ्चमी, ऋषिपञ्चमी इत्यादयः sanskrit essays हैन्दवानां कृते महत्त्वपूर्णाः तिथयः। भारतसंस्कारस्य अपरं नाम आर्षभारतसंस्कारः इति तत्र आर्षः इत्युक्ते ऋषिसम्बन्धः इत्यर्थः अतः भारते ऋषीणां स्थानं प्रमुखं वर्तते। ऋषयः सत्यद्रष्टारः तेषां पूजनेन परमसत्यावबोधनं भवतीति अस्माकं विश्वासः। वेदमन्त्राणां जपवेलायां ऋषि-छन्दः-देवता इति क्रमेण मृगमुद्रया सहितं.


हा कष्टं खलु वक्रीकृतकथा!! नूतन- नूतनमार्गेण पुराणस्य वक्रीकरणम् अपि तत्र तत्र भवतीति सत्यमेव। मतप्रचारार्थम् अन्यमतस्थाः अपि ओणं पर्वाणः तेषां व्याख्यानं कुर्वन्ति!


ये तथा कृतवन्तः तेषां जीवने ओणं तु अतीवमनोहरोत्सवः इति सत्यमेव । आधुनिके काले दूरदर्शनस्य पुरतः उपविश्य चलनचित्रं पश्यन्ति प्रायः बालाः! दासस्य भावः दास्यभावः परिचारकानां भावः भवति दास्यभावः किन्तु जनाः दास्यभावः नीचभावः इति बहुधा भावयन्ति। दास्यभावोऽपि श्रेष्ठभावो भवति यदि भगवतः वा महापुरुषाणां वा दासो भवतिश्चेद्। कस्य दासः इत्यनुसारमेव तत्र श्रेष्ठत्वं सिध्यति इति जानीमः। नवविधभक्तिमार्गेषु sanskrit essays अस्ति खलु तत्र भगवतः दासोऽहम् इति भावेन सत्कर्मेषु संलग्नो भवितव्यम्। वस्तुतः जीवने सर्वेऽपि कस्यचित् दासा एव ननु। भक्तानां दासः भगवान् इति पुराणेषु विवृतं वर्तते। भगवान् कृष्ण एव अनेकेषु सन्दर्भेषु इदं जीवने अनुष्ठितवान् अस्मान् बोधितवानपि। नीचानां कुपुरुषाणां दासो भूत्वा स्वस्य नीचत्वमपि गताः बहवः इत्यपि पुराणेषु दृश्यते। यथा रावणस्य दासो भूत्वा कुम्भकर्णस्य नाशः तथा दुर्योधनस्य दासो भूत्वा भीष्मस्य पतनम् इत्यादीनि उदाहरणानि द्रष्टुं शक्नुमः। अस्माकं नीतिशास्त्रानुसारं राजा प्रजानां दासः किन्तु तद्विरुद्धमपि दृश्यते बहुत्र। स्वयं भगवतः दास इति विचिन्त्य उत्तमकार्येषु समर्पितचित्ताः भवेम।।.


सुभाषितं नाम सुन्दरं वाक्यम्। संस्कृते अनेकानि लोकप्रियाणि सुभाषितानि सन्ति। प्रायः इतरभाषासु अपि भवन्ति विविधानि सुभाषितानि। उत्तमकार्याणि सरलरीत्या बोधयन्ति तानि। आकर्षकं भवति सुभाषितानां रूपम्। उदाहरणसहितेन वा अलङ्काराणां साहाय्येन वा सुभाषितकाराः तानि रचयन्ति कथयन्ति च। विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम्।। इत्येव खलु? सुभाषितं श्रुत्वा विवेकशालिनः तस्य सारांशं स्वीकृत्य जीवने आचरन्ति। प्रायः सुभाषितानि नीतिधर्मसद्गुणबोधकानिभवन्ति । संस्कृते अनेकाः सुभाषितकाराः सन्ति। भर्तृहरेः सुभाषितानि अत्यन्तप्रसिद्धानि।.


राष्ट्रपिता महात्मागान्धेः sanskrit essays आभारते विपुलरीत्या सर्वदा अघोषयन्ति। प्रायः सर्वत्र शुचित्ववाराघोषमपि भवन्ति। अनेकाः स्वातन्त्र्यसमरनायकाः सन्ति तथापि महात्मागान्धिः तेषु अन्यतमः य अहिंसामार्गेणैव समराग्रे स्थित्वा मातृभूमेः मोचनार्थं प्रयत्नं कृतवान्। विश्वे बहवः प्रमुखजनाः जीवनादर्शेषु अद्यापि गान्धिमार्गम् अनुसरन्ति। महात्मा सदा भगवद्गीता स्वस्य मूलग्रन्थम् इव परिगणितवान्। ललितजीवननिरतः सन् अन्यान् तदर्थं प्रेरितवान् च। मार्टिन् लूथर् नेल्सन् मण्डेल स्टीव् बीक्को इत्यादयः वैदेशिका अपि गान्धिमार्गे आकृष्टाः जाताः । मम सत्यान्वेषणपरीक्षणकथा गन्धिमहोदयस्य आत्मकथा अस्ति।.


हिन्दुधर्माचरणे सदा तस्य गौरवभावोप्यासीत् गान्धेः कृते टागोर् महोदयेन कृतं विशेषणं महात्मा इति अन्वर्थम् एव।।, sanskrit essays. इङ्ग्लेण्ड् देशे जाता भाषा अस्ति आङ्ग्लभाषा। एषा भाषा अद्यत्वे विश्वभाषायाः स्थाने विराजते। आधुनिकलोके आङ्ग्लभाषायाः परिज्ञानम् अत्यावश्यकं तथापि नैकेषु देशेषु तेषां मातृभाषां अवलम्ब्येव जनाः व्यवहरन्ति यथा चीनादेशः जप्पान् देशः स्पेन्-देशः फ्रेञ्च्देशः इत्यादयः । मातृभाषां परित्यज्य आङ्ग्लभाषायाः पृष्ठे न धावाम: मातृभाषया एव संस्कृतेः पोषणं भवति ननु। किन्तु विरुध्यसमीपनमेव अद्यापि भारते दृश्यते। आङ्ग्लभाषा सर्वदा व्यक्तेः वा बुद्धेः वा कुलीनतयाः मापिनी भवति!


नवरात्राघोषस्य अन्तिमदिनम् अस्ति विजयदशमी। हैन्दवानां sanskrit essays सर्वत्र सरस्वत्याः पूजाः भवन्ति तथैव भक्ताः बालानां विद्यारम्भं कारयन्ति। मन्दिरेषु विशेषपूजाः भवन्ति। प्रदेशानुसारम् आचरणे किञ्चित् भेदाः भवन्ति तथापि प्रायः सर्वत्र आयुधपूजा पुस्तकपूजा विद्यारम्भकार्यं च मुख्यं भवन्ति। दुर्गाष्टम्यां सायंकाले sanskrit essays अरम्भः भवति तदनन्तरं विजयदशमीदिनपर्यन्तम् अनध्ययनदिनानि भवन्ति अतः बाल्ये एतानि दिनानि अतीवसन्तोषदायकान्यासन् ��। सरस्वती पूजायाः प्रसादः मधुरपृथुक अतीव रुचिकरः। विजयदशमीदिने पूजानन्तरं भक्ताः गुरुं गणपतिञ्च ध्यात्वा वाग्देव्यीं प्रणम्य सकलदेवीदेवानां मङ्गलश्लोकान् उक्त्वा अर्चकेन प्रदत्तं पुस्तकं स्वीकृत्य विद्यारम्भः क्रियते। प्रायः सर्वे प्रतिवर्षम् एवं रीत्या विद्याक्षेत्रे नूतनोऽस्मि इति भावनया सरस्वत्या अनुग्रहार्थमेवं कुर्वन्ति। तदेव सत्यं खलु आजीवनं विद्यार्थिनः एव ननु सर्वे। सर्वेभ्यः महासरस्वत्याः कृपानुग्रहं भवतु इति प्रार्थये।।.


भोजनविषये वक्तुं सर्वे इच्छन्ति! प्रथमं कः आह्वयति इति पश्यामः।।, sanskrit essays. sanskrit essays लोके वैज्ञानिकविद्यायाः प्रभावः सर्वत्र दृश्यते। विविधयन्त्राणि तथा विविधाः निर्मितयः सर्वम् अपि शास्त्रसाङ्केतिकविद्यायाः विकासात् जातम्। यन्त्रनिर्माणमेखला एव वर्तमानकालस्य विविधसौकर्य्याणां पृष्ठतः अस्तीति को वा न जानाति।वैज्ञानिकक्षेत्रस्य विकासाः सर्वत्र रूढमूलाः वैद्यशास्त्रे निर्माणमेखलायां कलाक्षेत्रे कृषिकार्ये विद्याभ्यासक्षेत्रे कुत्र नास्ति। अस्य पृष्ठभूमौ अभियन्त्रॄणां परिश्रममेव खलु। गतदशाकानाम् अपेक्षया वार्ताविनिमये बहुदूरम् अग्रे प्राप्तवन्तः इति सुस्पष्टम्। पुरातनकाले अभियन्ता नोचेत् अभियन्त्री समूहे अत्युन्नतस्थाने आसीत् किन्तु अद्यत्वे तथा किमपि नास्ति प्रायः सर्वेषु कुटुम्बेषु भवति एक: तन्त्रज्ञः। तथापि तपोयुक्तः तन्त्रज्ञः अद्यापि लोककल्याणकृत् इत्येव परिगण्यते। एतेषु दिनेषु एकस्य देशस्य विकासः तस्य देशस्य वैज्ञानिकविकासस्य आधारेण एव मापनं भवति यद्यपि सांस्कृतिकविकासो नास्ति तथापि ते एव लोकनेतारः एतत् किञ्चित् अनुचितम् इत्यपि चिन्तयामि। वैज्ञानिकरीत्या सर्वतोमुखविकासं भवेत् इत्येव आशास्महे।, sanskrit essays.


उत्थानएकादश्याः अपरनामानि हरिबोधिनी, प्रबोधिनी, देवोत्थानि इत्येतानि। कार्त्तीकमासस्य द्वितीया एकादशी एव उत्थान-एकादशी इति कथ्यते। अस्मिन् दिने व्रताचरणम् सर्वपापानां विनाशं करोति इति विश्वासः। पुराणेषु उत्थान-एकादश्याः वैशिष्ट्यं ब्रह्मदेवः नारदाय प्रोक्तम् इति दृश्यते।श्रद्धया व्रतानुष्ठानं कुर्मश्चेत् पूर्वजन्मनि कृतानि पापान्यपि नश्यन्ति । पद्मपुराणे कार्त्तिकमासस्य माहात्म्ये वर्णितम् अस्य दिनस्य वैशिष्ट्यम्। तत्र ब्रह्महत्यादोषपरिहारार्थम् अपि निर्दिश्यते। पद्मपुराणानुसारं भगवतः विष्णोः अनुग्रहार्थम् एकादशीव्रतानुष्ठानमेव आचरणीयम्। तुलसीकल्यणम् इति कश्चन विशिष्टकार्यक्रमः उत्थान-एकादश्याः अग्रिमदिने एव जनैः आचर्यते। उत्थान-एकादश्यानन्तरं चातुर्मास्य व्रतसमाप्ति: भवति। मांसाहारवर्जनं पलाण्डुनां वर्जनं इत्यपि करणीयम्। किञ्चित् स्वात्तिकभोजनमेव व्रतानुष्ठानधिया स्वीकरणीयम्। हरिनामजपे एव बुद्धिं समर्पयेत्।।, sanskrit essays.


विष्णपुराणस्य अयं श्लोकः भारतस्य महत्त्वं बोधयति। ये जनाः भारतभूमौ वसन्ति ते देवानाम् अपि अग्रे एव! स्वर्गकवाटम् अस्ति अस्माकं देशः तथा मोक्षदायकः देशोऽपि । भारतवर्षस्य वर्णनं पुराणेषु तत्र तत्र दृश्यते। अत्रैव पुण्यभूमिः कर्मभूमिः च इतरदेशाः भोगदेशाः इत्येव सङ्कल्पः। पूर्वं राजाभरतेन अस्य देशस्य भरणं कृतम् अतयेव भारतम् इति नाम्ना प्रसिद्धं जातम् इति पण्डिताः वदन्ति भा इत्युक्ते प्रकाशः भायां रतं भारतम् इत्यपि वदन्ति बुधाः समानरीत्या भारतं इति ग्रथस्य नाम्नापि भारतं इति जातम् इत्यपि। भारं चतुर्वेदादिशास्त्रेभ्योऽपि सारांशं तनोतीति भारतं तस्य ग्रथस्य देशः भारतदेशः इत्यपि अभिप्रायोऽस्ति। भवतु नाम सर्वत्रापि अस्माकं देशस्य महिमायाः प्रकटीकरणमेव सूच्यन्ते खलु। विष्णुपुराणे एवमपि अस्ति भारतभूमेः भूप्रदेशस्य वर्णनम् उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।.


वर्षं तद्भारतं नाम भारती यत्र संतति ।। अनन्तरं एवमपि अस्ति। इत: स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते।. भारतं विहाय अन्यत्र कर्मभूमिः नास्तीति आशयः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।। इत्येव ननु गीतावाक्यम् कर्माणां सिद्ध्यर्थं भारतमेव श्रेष्ठतमम्। ब्रह्मवैवत्तपुराणे एवमस्ति शतजन्मतपः कृत्वा जन्मेदं भारते लभेत् ।।. दक्षपुत्र्याः सतीदेव्याः भौतिकशरीरावशिष्टस्थानेषु एव शक्तिपीठानि जातानि इत्येव कथा। दक्षयागे दक्षः आदिपराशक्त्याः सतीदेव्याः अपमाननं कृतवान् तत्रैव तेन शिवः अपमानितः। स्वस्य पतेः अपमानात् देवी क्रुद्धा तथा अत्यन्तदुःखिता च जाता। दक्षपुत्री अस्मि इति कारणतः भगवान् महादेवोऽपि सभायां निष्ठूरवचनैः तिरस्कृताः अतः अत्रैव मम देहत्यागं करोमि इत्युक्ता देवी आत्माहुतिम् अकरोत्। इमां वार्तां श्रुत्वा शिवः अत्यन्तकोपाकुलो जातः। दक्षयागे उग्रस्वरूपः वीरभद्रः महाकाली, sanskrit essays.


शिवभूतगणाश्च गतवन्तः ते दक्षयागनाशं तथा दक्षस्य शिरछेदनं कृतवन्तः। तथापि करुणामयः परमेशः पुनः दक्षाय जीवदानेन अनुग्रहं दत्तवान् अजमुखेन दक्षः भगवतः स्तुतिम् अकरोत्। ततः सतीदेव्याः भौतिकशरीरेण सह परमविरहेण भगवान् शिवः प्रपञ्चे सर्वत्र अटितवान्। शिवदुःखनिवृत्यर्थं भगवान् विष्णुः सुदर्शनचक्रेण देव्याः मृतशरीरस्य छेदनम् अकरोत्।.


छिन्नानि शरीरावशिष्टानि भूतले तत्र तत्र पतितानि। यत्र यत्र देव्याः शरीरभागाः पतिताः तत्रैव शक्तिपीठानाम् आविर्भावः इति कथा। देवीभागवते शिवमहापुराणे च प्रमुखानां शक्तिपीठानां विषये सूचना अस्ति। कालभैरवेण सह शक्तिपीठेषु देव्याः सानिध्यं वर्तते इति विश्वासः। इदानीं भारते तथा समीपस्थेषु विदेशेषु च १०८ शक्तिपीठानि वर्तन्ते। तेषु ५२ स्थानानि मुख्यानि तेषु १८ तथा ४ पीठानि अत्यन्तमुख्यपीठानि इत्येव कथ्यन्ते। विमला-तारातरिणि-कामाख्य-दक्षिणकालिका एतानि चत्वारि शक्तिपीठानि इति प्रसिद्धानि।।, sanskrit essays.


sanskrit essays पुरातननगरम् अस्ति।उज्जयिनी अधुना मध्यप्रदेशे अस्ति। महाभारते उज्जयिनी अवन्ती नाम देशस्य केन्द्रस्थानम् इत्येव सूचितं वर्तते। हैन्दवानां पुण्यसप्तनगरीषु अन्यतमम् । उज्जयिन्न्यां महाकालेश्वरस्य प्रसिद्धज्योतिर्लिङ्गमन्दिरं विद्यते शिवमहापुराणे ज्योतिर्लिङ्गश्लोके अस्य मन्दिरस्य प्रतिपादनम् अस्ति। प्रतिद्वादशवर्षे अत्र महाकुम्भमेला भविष्यति। श्रीकृष्णस्य गुरोः सान्दीपनिमहर्षेः आश्रम उज्जयिन्याम् एव आसीद् इति विश्वासः।उज्जयिन्येव भारतीयानां कालगणनायाः आधारः तत्रत्य महाकालेश्वरः शिवः कालस्य ईश्वरः। sanskrit essays बहुविधरीत्या उज्जयिनी प्रसिद्धं पौराणिकनगरम् आसीद् इति सप्रमाणं वक्तुं शक्नुमः।।.


यः वाणिज्यं कृत्वा जीवति स एव वणिक् इति कथ्यते। पुरातनकालादारभ्य वाणिज्यकार्यम् अस्ति। शास्त्रानुसारं ते वैश्याः। किन्तु अधुना सर्वेऽपि वाणिज्यं कर्तुं शक्नुवन्ति। वाणिज्ये सत्यनिष्ठा नीतिबोधः सुतार्यता च अद्यत्वे नष्टप्रायाः। भारते पौराणिककाले जनाः अन्नस्य औषधस्य तथा विद्यायाः विपणनं न कुर्वन्ति स्म किन्तु दौर्भाग्यवशाद् अधुना तेभ्यः एव जनाः अधिकलाभं sanskrit essays अनेन कारणेन सर्वत्र धार्मिकमूल्यानां च्युतिरेव जातम्। खाद्यवस्तूनां विक्रयणेऽपि नीचरीत्या अशुद्धपदार्थमिश्रणं, sanskrit essays.


रासपदार्थानां योजनं परिमाणे वञ्चना एवं बहुविधानि कुकार्याणि कुर्वन्ति केचन अपणिकाः। अधिकारिणः सर्वदा जागरूका न भवन्ति तथा उपभोक्तॄणाम् अपि बोधनं सम्यक् नास्ति इत्येव सत्यम्। कृषिकार्ये अमितलाभार्थम् अतीवहानिकराणां रासवस्तूनां प्रयोगः अधुना सर्वत्र दृश्यन्ते। विज्ञानस्य काल एषः अतः वाणिज्येष्वपि अन्तर्जलास्य प्रभावं सर्वत्र द्रष्टुं शक्नुमः। गृहे उपविश्य एव जनैः सर्वाणि वस्तूनि क्रीणते।अन्तर्जालवाणिज्यं नूनं नूतनसंस्काराय एव मार्गं रचयति। अत्रापि सौलभ्यं तथा वञ्चना द्वयमपि वर्तेते । ग्राहकानां बोधनं तत्रापि अवश्यं भवितव्यम्। यत्किमपि भवतु वाणिज्यक्षेत्रम् अस्माकं जीवनस्य sanskrit essays जातम् इति तु सत्यं तर्हि श्रद्धया नियमानुसारं च सर्वत्र व्यवहारः करणीयः नान्यः उपायः विद्यते।।, sanskrit essays.


विना प्रतीक्षया जीवनं जीवनं नास्ति। लोके सर्वैः सर्वेषु कार्येषु सर्वासु अवस्थास्वपि विविधाः प्रतीक्षाः क्रियन्ते। मृत्युशय्यायां नु जनाः वैद्यं पृच्छन्ति मम अस्यां परितस्थितौ किञ्चित् वा प्रतीक्षा अस्ति वा इति। तेनापि उच्यते भवान् प्रतीक्षमाणः भवतु सर्वं सम्यक् भवतीति । अल्पप्रतीक्षऽऽपि मनसि दृढविश्वासं जनयति आत्मबलं वर्धतेश्च।सत्यं हि मानवाः आजीवनं किमपि प्रतीक्षमाणाः भवन्ति। विद्यार्थी उत्तमशिक्षणम् sanskrit essays च प्रतीक्षयति। उद्योगार्थि तु उद्योगं तथा अधिकवेतनं गृहस्थ उत्तमगृहं स्त्रियः आभरणानि नूतनवस्त्राणि युवकाः नूतनयानं किमधिकेन मधुराय क्रीडकनाय शिशवोऽपि प्रतीक्षां कुर्वन्ति खलु । प्रतीक्षारहितं जीवनं अर्थशून्यं तत्र करणीयं नास्ति किमपि। प्रतीक्षाः भवेयुः तदनुगुणं क्रियाशीलता अपि भवेत्।फलेच्छां त्यक्त्वा कर्माचरणं करणीयम् इति शास्त्रमतम् तत्र कार्याणां सम्यक् निर्वहणाय प्रतीक्षां कर्तुं शक्नुमः खलु। शुभप्रतीक्षा यत्र भवति तत्र कार्यनिर्वहणे ऊर्जाधिक्यं दृश्यते। एतदर्थमेव निर्दिश्यते ननु.


अन्तर्जालेन यानचीटिकायाः सम्पादनं कथं करणीयमिति बालाः अपि जानन्ति।यन्त्रविद्यायाः विकासानुगुणं लोकयानेषु सुखानि अधुना वर्धितानि। multi-axle इत्यस्य नैकाक्षदण्डसहितेषु लोकयानेषु यात्रा अायासरहिता आस्वादकरी च भवति। यानानां विकासानुगुणं देशे सर्वत्र उत्तममार्गाः च भवेयुः। यात्रिकाणां सुरक्षाविषयेऽपि श्रद्धा दातव्या अमितवेगेन हानिरपि भविष्यति। अस्माकं देशे प्रायः जनाः स्वस्य सुरक्षाविषये तावत् चिन्तनं न कुर्वन्ति इतितु सत्यम् यथा चालकाः तथा सर्वे यात्रिकाः च seat belt इत्यस्य सुरक्षामेखलायाः सदुपयोगं कुर्युः। सुखयात्रा सुरक्षितयात्रा शुभयात्रा इत्येव सङ्कलनं कुर्याम।, sanskrit essays.


गायति ���� सङ्गीतं नाम रागताललययुक्तकलारूपम्। विविधशब्दानां विस्मयावह विन्यासद्वारा सङ्गीतं सर्वेषां हृदयं तोषयति।सङ्गीतस्य विषये नाट्यशास्त्रे रागताळलययुक्ताविष्कार इत्येव सूचितं वर्तते। सम्यक् गीतं सङ्गीतम् इत्यपि वक्तुं शक्नुमः। श्रोतॄणां मनसि सन्तोषः दुःखम् अनुकम्पा आत्मनिर्वृतिः इत्यादि अवस्थाः सङ्गीतैः निर्मीयन्ते।मनोरञ्जनार्थं आरोग्यार्थम् रोगाणां शमनार्थम् च सङ्गीतं उपयुज्यन्ते। प्रपञ्चोत्पत्तिसमयादारभ्य सङ्गीतं वर्तते इत्येव पण्डितानां मतम् तदेव प्रकृतेः सङ्गीतं पशुपक्षिणां कळरवः एतदेव खलु। भारतीयानाम् अस्माकं सङ्गीतं विश्वे अन्यतमम् वर्तते। भारतीयसङ्गीते सर्वं शास्त्रनिबध्दं वर्तते यतः शरीरस्य स्पन्दनानां अनुगुणमेव अत्रत्यः आविष्कार इत्येव वैज्ञानिकमतम् ।यदि मधुरस्वरेण तथा रागताळलययुक्तेन एकः अथवा एका गायति sanskrit essays कस्य वा सन्तोषं न जनयति। आबालवृद्धाः जनाः सङ्गीतानुरागिणः। सामवेदः सङ्गीतस्य वेद इति प्रसिद्धः तर्हि को भेदः सङ्गीतसंस्कृतयोः मध्ये?


नैकानि कीर्तनानि संस्कृते एव वर्तन्ते। सनातनधर्मे सङ्गीतसाहित्यकलादीनां प्राधान्यम् इतोऽप्यधिकम् दृश्यते । भगवान् शिवः भगवान् कृष्णः वीणाधारिणी सरस्वती परमभक्त आञ्जनेयः एते सर्वे सङ्गीतकार्ये निपुणा खलु। विविधवाद्यानां वादनेऽपि भारतीयाः अग्रगण्या एव। sanskrit essays वरदानं सङ्गीतं अतः वयमपि यावद् शक्यं सङ्गीतं आस्वादयाम।।.


गुरुः प्रथमपूज्यः गुरुदर्शनेन ईश्वरदर्शनाद् sanskrit essays पुण्यं प्राप्यते। प्राचीनकाले गुरुकुले उषित्वा एव विद्यार्जनं भवति स्म। तदानीं गुरोः परिचरणं छात्राणां कर्तव्यम् इत्येव sanskrit essays विद्यार्जनं गुरुपरिचरणया तथा तस्यानुग्रहेणेव सम्भवति। गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।, sanskrit essays. गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥ सर्वदेवमयो गुरुः स एव परमकारुण्यमूर्त्तिः यतः तस्य करुणया एव आत्मज्ञानम् ईश्वरावबोधं जीवनलक्ष्यं च मनुष्यैः अवगम्यन्ते। वस्तुतः लोकेऽस्मिन् सर्वे अस्माकं गुरवः। ते सर्वे किमपि कार्यं वा तत्त्वं वा बोधयन्ति अस्मान्। विद्यालये बहवः शिक्षकाः भवन्ति यद्यपि ते सर्वे न पाठयेयुः तथापि छात्राः तान् सर्वानपि समभावनया एव पश्यन्ति।यद्यपि विद्यालयजीवनं समाप्तं.


वर्षाणि च अतीतानि तथापि गुरोः दर्शनात् यत्र कुत्रापि भवतु गौरवम् अनुभवामः खलु। समाजे गुरूणां स्थानं सर्वदा उन्नतस्तरे एव भवन्ति।, sanskrit essays, sanskrit essays. आर्जवं सर्वकार्येषु आवश्यकम्। आर्जवेन सर्वे कार्यं कर्तुं नैव शक्नुवन्ति सत्यसन्धाः धर्म्मिष्ठाः सज्जना एव तथा प्रभवन्ति। वक्रतां त्यक्त्वा न्यायेन ये कार्यं कुर्वन्ति तेषां कृते भीतिजनकानि किमपि न विद्यन्ते । कर्मक्षेत्रे सत्यसन्धता भवति चेत् भ्रष्टाचारः स्वजनपक्षवादः कुधनार्जनं इत्यादीनि न भवन्ति। आर्जवेन कर्मकराणां स्वाभिमानं तथा कर्मकुशलता च पोषणं कर्तुं शक्यते।यदि नेतारः निर्णयेषु आर्जवं प्रदर्शयन्ति तर्हि कार्यविजयम् अवश्यं भवति। देशस्य विकासाय अत्यन्तापेक्षितमस्ति। किञ्चित् विचारयामश्चेत् अस्माकं देशस्य अपचयस्य कारणं नेतृत्वस्य आर्जवराहित्यमेव इति द्रष्टुं शक्नुमः।कार्ये निश्चय दार्ढ्यं व्यक्तिजीवनेऽपि करणीयम्।।, sanskrit essays.


अर्थात् अर्थसहितं किन्तु धातुः नास्ति प्रत्यय अपि नास्ति। राम: इत्यस्य शब्दस्य प्रातिपदिकम् अस्ति राम इति।. कृष्णात् परं किमपि तत्त्वमहं न जाने ॥ वंशी इति शब्दश्रवणेन मनसि पूर्णपुण्यावतारस्य भगवतः श्रीकृष्णस्य सुन्दरवपुरेव आगच्छति। यथा परिपिच्छः वटपत्रं पीताम्बरम् नवनीतम् इत्यादीनां वस्तूनां दर्शनेन भक्तैः चेतोहरकृष्णलीलाः स्मर्यन्ते तथैव वेणोः दर्शनादपि सम्भवति।कृष्णस्य वेणुगीते सकलचराचरा अपि स्तब्धाः भवन्ति स्म। कालिन्दी नद्याः प्रवाहवेगोऽपि मन्दः भवतीति श्रूयते। वस्तुतया सत्यं स्यात् मनोहरवेणुगीतश्रवणे कस्य वा हृदयं न रञ्जयति?


कार्याणां फलप्राप्तिः कार्यसिद्धि sanskrit essays कथं भवति कार्यसिद्धिः सुचिन्तितकर्मानुष्ठानेन एव।यद्यपि आकस्मिकतया किमपि लभ्यते प्राप्यते इति विचार्यते तथापि आकस्मिकम् इति किमपि नास्तीति वदन्ति तत्त्वचिन्तकाः। कारणेन विन कार्यं न भवति यदा कदापि कारणं किमिति न जानीमः तावदेव। उद्यमेन एव सिद्ध्यन्ति कार्याणि न मनोरथै इत्येव खलु। फलप्राप्तिरेव चिन्तयित्वा कार्याचरणं करोति चेत् दुःखम् अपि भवितुम् अर्हति यतः पूर्वनिश्चयानुगुणं सिद्धिः न स्यात्। अत्रैव गीतोक्तं वाक्यं स्मर्यते कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इति। कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव। तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदप्यवस्थायामित्यर्थः। यदा कर्मफले तृष्णा ते sanskrit essays तदा कर्मफलप्राप्तेः हेतुः स्याः एवं मा कर्मफलहेतुः भूः। यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेण इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत्।।.


एवं चेदपि प्रयोजनम् अनुदिश्य मन्दोऽपि न प्रवर्तते। तर्हि कथम् एतयोः समर्थनं भवति। चिन्तयेऽहं यत् कार्यं तु प्रयोजनं युक्तं भवेत् तत्र तस्य प्रलप्राप्तिः सिध्यति वा न वा इति अदौ एव न विचारणीया। अस्यैव आशयं सुभाषितेऽस्मिन् प्रकटयति इति मम विचारः। प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहिता विरमन्ति मध्याः । विघ्नै: पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य च उत्तमजनाः न परित्यजन्ति ।। तर्हि करणीयं तु कार्यं हि तदर्थं क्रियाशीलता भवेत्। क्रियाशक्तिरेव मुख्या। क्रियाशक्तेः साकं इच्छाशक्तिः तथा ज्ञानशक्तिरपि अस्ति चेत् कार्यसिद्धि: निश्चयेन सम्भवति। एतदर्थमेव ननु भगवत्या नामसु.


इच्छाशक्ति-ज्ञानशक्ति- क्रियाशक्ति-स्वरूपिणी इत्यपि प्रतिष्ठितम्। सा पराशक्त्याः अनुग्रहेण सदा कार्यसिद्धिः नियतम् अस्तीति विचिन्त्य कार्यनिरताः भवेम।। क्रियासिद्धि: सत्त्वे भवति महतां नोपकरणे।।. सन्ति भारते नैके तत्त्विकाचारार्या:। अखण्डगुरुपरम्परायां बहवोऽप्यासन्। सत्यसाईबाबा अपि तादृशः दिव्यपुरुष आसीत्। स्वामिनां पूर्वनाम सत्यनारायणराजु इत्येवासीत्। आन्ध्रप्रदेशस्य पुट्टपर्त्ति नाम स्थले sanskrit essays तमे वर्षे भूजातः। षिर्डिसायिनां पुनर्जन्म इत्येव विश्वासः। सर्वेभ्यः स्नेहः।.


यद्यपि नाहं तादृशः भक्तः तथापि सर्वेषाम् गुरूणां आत्मीयाचार्याणां च बहुमानं करोमि। तेषां वचनेषु तथा तेषां सामाजिकसेवनेषु श्रद्धां ददामि। विरोधिन अपि बहवः सन्ति किन्तु कदापि सज्जना: अन्यान् न निन्दन्ति। पौण्ड्रकवासुदेवोऽपि बहवः सन्ति। ते स्वयमेव भगवतवतारोऽस्मि इत्युक्त्वा जनान् वञ्चयन्ति। यत्किमपि भवतु सत्ययुक्ताचार्याः.


चिरकालं जनमनसि प्रतिष्ठिताः भवन्ति। तेषां सकाशे एव देशविदेशतः जनाः प्रवहन्ति । ते एव लोककल्याणाय तिष्ठन्ति। भगवान् सत्यसाई तादृशः महापुरुष आसीत्। यस्याः सेवाप्रवर्तनद्वारा अधुनापि बहुत्र पेयजलसौलभ्यं जातम्। निराधारजनाः उत्तमचिकित्सां प्राप्तुं शक्नुवन्ति। विद्याभ्यासे लाभचिन्तां त्यक्त्वा साईभक्ताः विद्यादानं कुर्वन्ति । एतत्सर्वं लोकोपकाराय एव ननु।.


नायक आत्मविश्वासयुक्तो भवेत्। सर्वत्र सूक्ष्मभावेन चिन्तयेत्। सदा केन्द्रीकृतचिन्तनम् कुर्यात्। नित्यं सत्यसन्धतां दर्शयेत्। समस्यानिवारणसमर्थोऽपि भवेत्। एवं जीवने नायकगुणान् सम्पाद्य वयमपि समाजे वा स्वस्यजीवने एव वा उन्नतस्थानं प्राप्स्यामः।, sanskrit essays. वनं जीवनस्य आधारम्। वन्यजीवीनां संरक्षणम् अस्माकं परमकर्तव्यम्। वनरक्षणेन अस्माकं रक्षणं तथा वन्यपशूनां रक्षणं च भवतः। भूतले अधुना अनेकाः पक्षिमृगादयः तथा सस्यलतादयश्च अतिजीवनयुद्धं कुर्वन्तः सन्ति। मानावानां लोभेन ते नितरां पीडां सहन्ते।एवम् अतिजीवनरणाङ्गणे इतः पूर्वमेव बहवो मृताः। इतः परं शिष्टानां संख्या कथं भवतीत्यपि आशङ्का वर्तते। मनुष्याः विशेषबुद्धिजीविन इति खलु तर्हि सा बुद्धि अपरजीवजालस्य नाशने एव प्रदर्शिता वा लोकेऽस्मिन् तेषां नास्ति वा sanskrit essays अवकाशः?


किञ्चित् चिन्तयामश्चेत् अस्माकं मनसि बहुविधप्रश्ना उद्भवन्ति। वन्यपशूनां संरक्षकाः के? वयमेव तेषां संरक्षकाः। तेषां पालनेन प्रकृतेः स्वाभाविकचक्रं अविघ्नं भ्रमति। sanskrit essays सन्तुलनं नष्टं भवति।न्यूनातिन्यूनं तुलनात्मकधिया अपि वन्यमृगसंरक्षणं कुर्याम अस्य विस्मरणेन मानवानां जीवनमतिदुष्करं भविष्यति। वन्यनियमानां पालने सर्वदा श्रद्धां दद्याम। ग्रामगमनसमये मम मार्गे बहुदूरं वनप्रदेशं आगच्छति। वनरक्षणविषये लेखनपठनोत्तरं, sanskrit essays, sanskrit essays.


वृष्टिकाले फलवृक्षाणां बीजानि sanskrit essays गमनसमये वने क्षिपामि स्म! स्म। आभिचारक्रियार्थं श्मशाने अपि केचन मान्त्रिकैः कार्याणि क्रियन्ते इत्यपि श्रुतवान् । ब्राह्मणस्य प्रेतबाधया गृहस्य समीपस्थ एकः मुहम्मदीयपुरुष अस्माकं गृहम् आगत्य नारायणीयश्लोकान् वदति स्म इति एकवारं मम पितामह्या प्रेक्तम्।. एवं नैके अनुभवाः सन्ति मम। सर्वं पुनः स्मारणं न कर्तुम् अधुनापि न इच्छामि!! भीष्मः महाभारतस्थः sanskrit essays कथापुुरुषः।कुरुवंशस्य राज्ञः शन्तनोः तथा गङ्गादेव्याः च पुत्रोऽस्ति भीष्मः। गाङ्गेयः.


गीता मे परमो गुरुः।। आदिशङ्कराचार्यः एवं प्रोवाच । भगवद्गीता किञ्चिदधीता गंगा-जल-लव-कणिका-पीता।, sanskrit essays. सकृदपि येन मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम् ॥ गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्।।, sanskrit essays. मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ भगवान् स्वयमेव गीताम् आश्रित्य लोकपालनं करोति। गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रींलोकान्पालयाम्यहम् ॥ ब्रह्माण्डपुराणे एवमस्ति भारतं सर्वशास्त्रेषु भारते गीतिका वरा ।, sanskrit essays.


विष्णोः सहस्रनामाऽपि ज्ञेयं पाठ्यं च तद्वयम् ॥ गीतासारे एवमपि अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि । प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ कायेन मनसा वाचा सर्वभुतेषु सर्वदा । हिंसाविरामको धर्मो ह्यहिंसा परमं सुखम् ॥ यद्यपि. अगस्त्यगीता, अजगरगीता ,अनुगीताsanskrit essays, अवधूतगीता, अष्टावक्रगीता, sanskrit essays, ईश्वरगीता,उत्तरगीता,उद्धवगीता, ऋषभगीता,कपिलगीता, काश्यपगीता,गणेशगीता,गर्भगीता,गायत्रीगीता ,गुरुगीता,गुहगीता, जायन्तेयगीता,जीवन्मुक्तिगीता,तुलसीगीता,देवीगीता, धर्मव्याधगीता, नहुषगीता ,नारदगीता, पराशरगीता,पाण्डवगीता, sanskrit essays, पिङ्गलागीता,पुत्रगीता.


बह्मगीता, ब्राह्मणगीता इत्यादयाः अनेकाः गीताः सन्ति तथापि महाभारतान्तर्गत भगवद्गीता अत्यन्तप्रसिद्धा गीता अस्ति। लोके भगवद्गीताया उपयि यावत् भाष्याणि रचितानि तावत् अन्यकस्यापि गन्थस्योपरि नास्तीति पण्डितानां मतम्। अनेकासु भाषास्वपि अनुवादाः कृताः। तथापि संस्कृतभाषया एव भगवद्गीता सम्यकतया ज्ञातुं शक्यते। व्यक्तेः ज्ञानस्तरानुगुणं गीता अवबुध्यते।वयमपि नित्यं गीतां पठित्वा कृतकृत्याः भवेम।.


बह्मगीता, sanskrit essays, ब्राह्मणगीता इत्यादयाः अनेकाः गीताः सन्ति तथापि महाभारतान्तर्गत भगवद्गीता sanskrit essays गीता अस्ति। लोके भगवद्गीताया उपयि यावत् भाष्याणि रचितानि तावत् अन्यकस्यापि गन्थस्योपरि नास्तीति पण्डितानां मतम्। अनेकासु भाषास्वपि अनुवादाः कृताः। तथापि संस्कृतभाषया एव भगवद्गीता सम्यकतया ज्ञातुं शक्यते। व्यक्तेः ज्ञानस्तरानुगुणं गीता अवबुध्यते।वयमपि नित्यं गीतां पठित्वा कृतकृत्याः भवेम।।. तत्र निस्सङ्कोचं वक्तुं शक्यते यदयम् अपारमनोनिग्रहेण सिद्ध्यत्येव। अक्रोधेन जयेत् क्रुद्धम् इति महाभारते इदं वाक्यं सत्यमेव इति नित्यजीवनानुभवेनापि द्रष्टुं शक्नुमः। यदि क्रोधाकुलस्य कस्यापि पुरतः वयमपि क्रोधं प्रदर्शयामश्चेत् किम्भविष्यति!?


एवम् अन्यलाभोऽस्ति यद् अक्रोधेन मनसः भारः न्यूनः भवति अनेन मानसिकसङ्घर्षोऽपि लघुत्वं याति। स्मितमयमुखेन अन्यानपि तोषयितुं शक्ष्यामः। यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, sanskrit essays, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया — त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः । इति गीतायां भगवतः वचनम्। रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुध इति sanskrit essays भगवान् स्वयमेव अक्षोभ्यः ननु । भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमे श्लोके एवमस्ति। काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ स्वात्तिकानां कृते क्रोधः परमत्याज्यः नोचेत् तेषु रजोगुणस्य प्रभावो दृश्यते।.


काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः प्रसिद्धा एव एकैकं रिपुं त्यक्त्वा एव चित्तशुद्धिर्भवति। अक्रोधभावेन मैत्रीं प्रीतिं लोकप्रियं च वशीकुर्मः।।. भगवान् दत्तात्रेयः महाविष्णो अंशावतारेति केचन विश्वसन्ति। त्रिमूर्त्तीनाम् अवतारभाव इत्येव प्रायः सर्वेषां मतम्। दत्तात्रेयस्य तथा कार्त्तिकेयस्य मध्ये प्रचलितसंवादोऽवधूतगीता वेदान्तगीता इति प्रसिद्धा अस्ति।अस्मिन् ग्रन्थे अष्टाध्यायाः, sanskrit essays, sanskrit essays.


गुरुचरित्रम् इत्यस्मिन् पुस्तके दत्तात्रेयस्य विषये अधिकं ज्ञातुं शक्नुमः। त्रिमूर्तीनाम् उपासना दत्तात्रेयोपासनाया एव सिद्ध्यति इत्येव कारणेन लोकप्रियोऽस्ति भक्तानाम् आराधनामूर्त्तिश्च। दत्तात्रेयपूजा इतरपूजा इव समाना एव, sanskrit essays. गरुड-ब्रह्म -रामायण-महाभारत-सत्त्वतसंहिता इत्यादिषु ग्रन्थेषु दत्तात्रेयविषये सूचितमस्ति दत्तात्रेयोपनिषदपि वर्तते।.


पुरा भारते उत्तरकोसलं दक्षिणकोसलमिति द्वौ देशौ आस्ताम्। दक्षिणकोसलस्य राजकुमारी आसीत् कौसल्या।तस्याः विवाहः कालान्तरे उत्तरकोसलस्य राज्ञा, sanskrit essays. सर्वं खल्विदं लोहमयम्। sanskrit essays मानवजीवने विविधलोहानां प्रभावो दृश्यते।अधुना लोहानाम् अभावे लोकस्य अवस्था कीदृशी स्यात् इति चिन्तनमपि कष्टकरम्। अद्य दृश्यमानसकलसौलभ्यानि लोहसंबद्घानि किल यन्त्राणि वाहनानि गृहोपकरणानि चिकित्सावस्तूनि आभरणानि किं नास्ति! पूजायां नैवेद्यान्नपायसापूपादि रूपेण तथा हवनेषु हविरूपेण च तण्डुलस्य उपयोगः क्रियते। पायसान्नप्रिया गुडान्नप्रीतमानसा sanskrit essays इत्यादीनि.


देव्या: नामानि ललितानामसहस्रके सन्ति। प्रायः देवीदेवाः पायसैः प्रीताः भवन्ति विष्णुः कृष्णः च क्षीर पायसप्रियौ स्तः तद्वत् देवी गुडपायससमर्पणेन प्रीता भविष्यति । एवं शबरिगिरिनाथोऽय्यप्प अरवण इत्यस्य विशिष्टगुडपायसेन सम्प्रीतो भवतीति विश्वासः। एवं भवन्ति देवानां कृते! ज्ञानवैराग्यसिद्धयर्थं भिक्षां देहि च पार्वति ॥ अन्नपूर्णेश्वर्या अनुग्रहेण अन्नसौभाग्यं सिध्यति इति अस्माकं चिन्तनम्। वेदेषु बहुत्र sanskrit essays माहात्म्यं प्रतिपादितम् इत्यपि जानीमः। अन्नाद्वै प्रजाः प्रजायन्ते।, sanskrit essays.


एवं प्रकारेण वेदमन्त्रेषु बहुधा वर्णितम् वर्तते। इदं शरीरं चान्नमयं। अन्नदानं परं दानं इति आप्तवाक्यम्। अन्नस्वीकरणसमये कृषकान् अपि स्मरेम।, sanskrit essays. एवं सर्वं मनसि निधाय ब्रह्मार्पणधिया अन्नं स्वीकुर्मः तथा अन्नदानार्थं प्रयत्नं च करिष्यामो वयम्।।, sanskrit essays, sanskrit essays. नामानुगुणं माहाज्ञानी आसीत् विदुरः।महाभारते धृतराष्ट्रस्य अनुज आसीत् कौरवाणां मन्त्री चासीत् परमभागवतः विदुरः। अम्बिकादास्यां व्यासस्य पुत्रः विदुरः व्यासप्रसादात् sanskrit essays महापण्डितः तत्त्वज्ञानी च जातः इत्येव कथा। महाभारते राज्यभरणे विदुरस्य उपदेशानां सहाय्येन एव धृतराष्ट्रः भरणमकरोत्। महाभारतसंग्रामात् पूर्वं राजा धृतराष्टः पण्डवानां सम्मुखे सधिभाषणाय सञ्जयं प्रेषितवान्। तं प्रतीक्षमाणः धृतराष्ट अतीवास्वस्थो जातः। तस्मिन्नवसरे धृतराष्टः विदुरं कलुषित मनशान्त्यर्थम् प्रार्थितवान् तदानीं विदुरेण प्रदत्ताः उपदेशाः कालन्तरे विदुरनीतिः इति विख्याता जाता।विदुरः धर्मदेवस्य अंशः।, sanskrit essays.


स्वान्त्वनं नाम कष्टावस्थायाम् इतरेभ्य आश्वासप्रदानम्। इतरमृगाणाम् अपेक्षया मावनैः विशिष्टभावा: प्रकटीक्रियन्ते स्वान्त्वनं तेषु भावेषु विशिष्टतमो भावः । अन्यान् स्वान्त्वयितुं सर्वैः न शक्यन्ते। यस्य मनसि आर्द्रता दया करुणा स्नेहः इत्यादि सद्गुणाः वर्तन्ते स एव अन्येभ्यः स्वान्त्वनं दातुं शक्नोति।.


यः स्वान्त्वनं प्राप्नोति तस्य मानसिकावस्थायाः उन्नतिर्भवति। आश्वासवचनै आत्मविश्वासः वर्धते। एतदर्थमेव ननु रोगीनां पुरतः स्वान्त्वनं प्रकटयन्ति बान्धवाः। यदि मानसिकशक्तिं प्राप्नोति तर्हि रोगी शीघ्रमेव निरामयो भविष्यति। नामजपयज्ञेनापि स्वान्त्वनं शान्तिं च दातुं शक्नुमः। अध्यात्मिकदृष्ट्या उचितावसरे जीवनस्य अस्थिरताः चञ्चलत्त्वं द्वन्द्वभावान् च उक्त्वाऽपि अन्येषां कृते आश्वासं प्रदातुं शक्नुमः। यदि कमपि आश्वासयामश्चेत् हृदयपूर्वकवचनान्येव दद्युः न कदापि मिथ्याचारं कुर्युः।.




दीपावलिः - संस्कृतनिबन्ध:- Deepavali- Diwali- Sanskrit Essay

, time: 3:45





संस्कृत निबंध: ( Sanskrit Essays ): Essay List


sanskrit essays

 · Read Sample Sanskrit to English and Jainism Essays and other exceptional papers on every subject and topic college can throw at you. We can custom-write anything as well! We use cookies to enhance our website for you  · ��सोमवासरः- �� ��प्रस्तावविषयः — जनकः Samskrit essay about Father. पितृदेवो भव Estimated Reading Time: 14 mins Essay List: विष्णुः (Sanskrit Essay on Vishnu) शिवः (Sanskrit essay on Shankar Mahadev) रामः (Sanskrit essay on Ram) पार्वती (Sanskrit Essay on Parvati) लक्ष्मीः (Sanskrit essay on Laxmi) काली (Sanskrit essay on Kali) इन्द्रः (Sanskrit essay on Indra) हनुमान् (Sanskrit Essay on Hanuman)

No comments:

Post a Comment

Sample argumentative essay on abortion

Sample argumentative essay on abortion In this abortion essay, I have decided to take the pro-choice position: a woman carrying a fetus shou...